Original

अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ८ ॥

Segmented

अथ अपश्यम् शवम् तत्र सु पुष्टम् अजरम् क्वचित् तिष्ठन्तम् परया लक्ष्म्या तस्मिन् तोय-आशये नृप

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
शवम् शव pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
सु सु pos=i
पुष्टम् पुष्ट pos=a,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तोय तोय pos=n,comp=y
आशये आशय pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s