Original

तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ॥ ७ ॥

Segmented

तत्र अहम् अवसम् रात्रिम् नैदाघीम् पुरुष-ऋषभ प्रभाते काल्यम् उत्थाय सरः तत् उपचक्रमे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अवसम् वस् pos=v,p=1,n=s,l=lan
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
नैदाघीम् नैदाघ pos=a,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
काल्यम् काल्यम् pos=i
उत्थाय उत्था pos=vi
सरः सरस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit