Original

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ॥ ४ ॥

Segmented

तस्य अरण्यस्य मध्ये तु सरो योजनम् आयतम् पद्म-उत्पल-समाकीर्णम् समतिक्रान्त-शैवलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
अरण्यस्य अरण्य pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तु तु pos=i
सरो सरस् pos=n,g=n,c=1,n=s
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=1,n=s,f=part
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
समतिक्रान्त समतिक्रम् pos=va,comp=y,f=part
शैवलम् शैवल pos=n,g=n,c=1,n=s