Original

तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ३ ॥

Segmented

तस्य रूपम् अरण्यस्य निर्देष्टुम् न शशाक ह फल-मूलैः सुख-आस्वादैः बहु-रूपैः च पादपैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अरण्यस्य अरण्य pos=n,g=n,c=6,n=s
निर्देष्टुम् निर्दिश् pos=vi
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
pos=i
फल फल pos=n,comp=y
मूलैः मूल pos=n,g=n,c=3,n=p
सुख सुख pos=a,comp=y
आस्वादैः आस्वाद pos=n,g=n,c=3,n=p
बहु बहु pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p