Original

आश्चर्यमीदृशो भावो भास्वरो देवसंमतः ।आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ १७ ॥

Segmented

आश्चर्यम् ईदृशो भावो भास्वरो देव-संमतः आहारो गर्हितः सौम्य श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
ईदृशो ईदृश pos=a,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
भास्वरो भास्वर pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
आहारो आहार pos=n,g=m,c=1,n=s
गर्हितः गर्ह् pos=va,g=m,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s