Original

को भवान्देवसंकाश आहारश्च विगर्हितः ।त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि ॥ १६ ॥

Segmented

को भवान् देव-संकाशः आहारः च विगर्हितः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
आहारः आहार pos=n,g=m,c=1,n=s
pos=i
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part