Original

उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ ।आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ १४ ॥

Segmented

उपस्पृश्य यथान्यायम् स स्वर्गी पुरुष-ऋषभ आरोढुम् उपचक्राम विमान-वरम् उत्तमम्

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
यथान्यायम् यथान्यायम् pos=i
तद् pos=n,g=m,c=1,n=s
स्वर्गी स्वर्गिन् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आरोढुम् आरुह् pos=vi
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
विमान विमान pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s