Original

ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च ।अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ १३ ॥

Segmented

ततो भुक्त्वा यथाकामम् मांसम् बहु च सुष्ठु च अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भुक्त्वा भुज् pos=vi
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i
अवतीर्य अवतृ pos=vi
सरः सरस् pos=n,g=n,c=2,n=s
स्वर्गी स्वर्गिन् pos=n,g=m,c=1,n=s
संस्प्रष्टुम् संस्पृश् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit