Original

अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन ।उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।गान्ति गेयानि रम्याणि वादयन्ति तथापराः ॥ ११ ॥

Segmented

अत्यर्थम् स्वर्गिणम् तत्र विमाने रघुनन्दन उपास्ते ऽप्सरसाम् वीर सहस्रम् दिव्य-भूषणम् गान्ति गेयानि रम्याणि वादयन्ति तथा अपराः

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थ pos=a,g=m,c=2,n=s
स्वर्गिणम् स्वर्गिन् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
विमाने विमान pos=n,g=n,c=7,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
वीर वीर pos=n,g=m,c=8,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
गान्ति गा pos=v,p=3,n=p,l=lat
गेयानि गेय pos=n,g=n,c=2,n=p
रम्याणि रम्य pos=a,g=n,c=2,n=p
वादयन्ति वादय् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=2,n=p