Original

पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम् ।समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥

Segmented

पुरा त्रेता-युगे हि आसीत् अरण्यम् बहु-विस्तरम् समन्ताद् योजन-शतम् निर्मृगम् पक्षि-वर्जितम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=1,n=s
समन्ताद् समन्तात् pos=i
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
निर्मृगम् निर्मृग pos=a,g=n,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part