Original

तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ ८ ॥

Segmented

तम् उवाच महा-तेजाः कुम्भयोनिः महा-तपाः स्वागतम् ते नर-श्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुम्भयोनिः कुम्भयोनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s