Original

इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥

Segmented

इङ्गितम् स तु विज्ञाय पुष्पको हेम-भूषितः आजगाम मुहूर्तेन समीपम् राघवस्य वै

Analysis

Word Lemma Parse
इङ्गितम् इङ्गित pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
पुष्पको पुष्पक pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
वै वै pos=i