Original

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् ॥ ७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राज्ञो दीनस्य नारदः प्रत्युवाच शुभम् वाक्यम् ऋषीणाम् संनिधौ नृपम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
दीनस्य दीन pos=a,g=m,c=6,n=s
नारदः नारद pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
नृपम् नृप pos=n,g=m,c=2,n=s