Original

एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ॥ ५ ॥

Segmented

एते द्विज-ऋषभाः सर्वे आसनेषु उपवेशिताः मन्त्रिणो नैगमाः च एव यथार्हम् अनुकूलतः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
आसनेषु आसन pos=n,g=n,c=7,n=p
उपवेशिताः उपवेशय् pos=va,g=m,c=1,n=p,f=part
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
नैगमाः नैगम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
अनुकूलतः अनुकूल pos=a,g=n,c=5,n=s