Original

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥

Segmented

ततो द्विजा वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः राजानम् देव-संकाशम् वर्धस्व इति ततो ऽब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजा द्विज pos=n,g=m,c=1,n=p
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
प्रवेशिताः प्रवेशय् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
वर्धस्व वृध् pos=v,p=2,n=s,l=lot
इति इति pos=i
ततो ततस् pos=i
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan