Original

एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ २६ ॥

Segmented

एवम् ते धर्म-वृद्धिः च नृणाम् च आयुः-विवर्धनम् भविष्यति नर-श्रेष्ठ बालस्य अस्य च जीवितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
pos=i
आयुः आयुस् pos=n,comp=y
विवर्धनम् विवर्धन pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s