Original

स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ २५ ॥

Segmented

स त्वम् पुरुष-शार्दूल मार्गस्व विषयम् स्वकम् दुष्कृतम् यत्र पश्येथाः तत्र यत्नम् समाचर

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मार्गस्व मार्ग् pos=v,p=2,n=s,l=lot
विषयम् विषय pos=n,g=m,c=2,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
पश्येथाः पश् pos=v,p=2,n=s,l=vidhilin
तत्र तत्र pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot