Original

अधर्मः परमो राम द्वापरे शूद्रधारितः ।स वै विषयपर्यन्ते तव राजन्महातपाः ।शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ २३ ॥

Segmented

अधर्मः परमो राम द्वापरे शूद्र-धारितवान् स वै विषय-पर्यन्ते तव राजन् महा-तपाः शूद्रः तप्यति दुर्बुद्धि तेन बाल-वधः हि अयम्

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
शूद्र शूद्र pos=n,comp=y
धारितवान् धारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विषय विषय pos=n,comp=y
पर्यन्ते पर्यन्त pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
तप्यति तप् pos=v,p=3,n=s,l=lat
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
बाल बाल pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s