Original

हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः ।भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे ॥ २२ ॥

Segmented

हीन-वर्णः नर-श्रेष्ठ तप्यते सु महत् तपः भविष्या शूद्र-योन्याम् हि तपः-चर्या कलौ युगे

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
वर्णः वर्ण pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
भविष्या भविष्य pos=a,g=f,c=1,n=s
शूद्र शूद्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
हि हि pos=i
तपः तपस् pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
कलौ कलि pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s