Original

तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत् ।न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ ॥ २१ ॥

Segmented

तस्मिन् द्वापर-संख्याते तपो वैश्यान् समाविशत् न शूद्रो लभते धर्मम् उग्रम् तप्तम् नर-ऋषभ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
द्वापर द्वापर pos=n,comp=y
संख्याते संख्या pos=va,g=n,c=7,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
वैश्यान् वैश्य pos=n,g=m,c=2,n=p
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
तप्तम् तप् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s