Original

तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये ।अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २० ॥

Segmented

तस्मिन् द्वापर-संख्ये तु वर्तमाने युग-क्षये अधर्मः च अनृतम् च एव ववृधे पुरुष-ऋषभ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्वापर द्वापर pos=n,comp=y
संख्ये संख्या pos=n,g=m,c=7,n=s
तु तु pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s