Original

स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् ।वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् ॥ २ ॥

Segmented

स दुःखेन सु संतप्तः मन्त्रिणः समुपाह्वयत् वसिष्ठम् वामदेवम् च भ्रातॄन् च सह नैगमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
सु सु pos=i
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
समुपाह्वयत् समुपह्वा pos=v,p=3,n=s,l=lan
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
नैगमान् नैगम pos=n,g=m,c=2,n=p