Original

ततः पादमधर्मस्य द्वितीयमवतारयत् ।ततो द्वापरसंख्या सा युगस्य समजायत ॥ १९ ॥

Segmented

ततः पादम् अधर्मस्य द्वितीयम् अवतारयत् ततो द्वापर-संख्या सा युगस्य समजायत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पादम् पाद pos=n,g=m,c=2,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
अवतारयत् अवतारय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्वापर द्वापर pos=n,comp=y
संख्या संख्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
युगस्य युग pos=n,g=n,c=6,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan