Original

स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् ।पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ १८ ॥

Segmented

स धर्मः परमः तेषाम् वैश्य-शूद्रम् अथ अगमत् पूजाम् च सर्व-वर्णानाम् शूद्राः चक्रुः विशेषतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वैश्य वैश्य pos=n,comp=y
शूद्रम् शूद्र pos=n,g=n,c=1,n=s
अथ अथ pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
विशेषतः विशेषतः pos=i