Original

त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये ।तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ १७ ॥

Segmented

त्रेता-युगे तु अवर्तन्त ब्राह्मणाः क्षत्रियः च ये तपो ऽतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तु तु pos=i
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यन्त तप् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p