Original

अधर्मः पादमेकं तु पातयत्पृथिवीतले ।अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः ॥ १५ ॥

Segmented

अधर्मः पादम् एकम् तु पातयत् पृथिवी-तले अधर्मेण हि संयुक्ताः तेन मन्दाः अभवन् द्विजाः

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
पादम् पाद pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
पातयत् पातय् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हि हि pos=i
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
मन्दाः मन्द pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
द्विजाः द्विज pos=n,g=m,c=1,n=p