Original

अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ।स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः ॥ १४ ॥

Segmented

अपश्यन्तः तु ते सर्वे विशेषम् अधिकम् ततः स्थापनम् चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः

Analysis

Word Lemma Parse
अपश्यन्तः अपश्यत् pos=a,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विशेषम् विशेष pos=n,g=m,c=2,n=s
अधिकम् अधिक pos=a,g=m,c=2,n=s
ततः ततस् pos=i
स्थापनम् स्थापन pos=n,g=n,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
सर्वतः सर्वतस् pos=i