Original

ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् ।युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥

Segmented

ब्रह्म-क्षत्रम् तु तत् सर्वम् यत् पूर्वम् अपरम् च यत् युगयोः उभयोः आसीत् सम-वीर्य-समन्वितम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
युगयोः युग pos=n,g=n,c=6,n=d
उभयोः उभय pos=a,g=n,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
सम सम pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s