Original

वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ।मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे ॥ १२ ॥

Segmented

वीर्येण तपसा च एव ते ऽधिकाः पूर्व-जन्मनि मानवा ये महात्मानः तस्मिन् त्रेता-युगे युगे

Analysis

Word Lemma Parse
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽधिकाः अधिक pos=a,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
मानवा मानव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s