Original

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः ॥ ११ ॥

Segmented

ततस् त्रेता-युगम् नाम मानवानाम् वपुष्मताम् क्षत्रिया यत्र जायन्ते पूर्वेण तपसा अन्विताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रेता त्रेता pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
मानवानाम् मानव pos=n,g=m,c=6,n=p
वपुष्मताम् वपुष्मत् pos=a,g=m,c=6,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p