Original

तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृते ।अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥

Segmented

तस्मिन् युगे प्रज्वलिते ब्रह्म-भूते अनावृते अमृत्यवः तदा सर्वे जज्ञिरे दीर्घ-दर्शिनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
प्रज्वलिते प्रज्वल् pos=va,g=n,c=7,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
अनावृते अनावृत pos=a,g=n,c=7,n=s
अमृत्यवः अमृत्यु pos=a,g=m,c=1,n=p
तदा तदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
दीर्घ दीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p