Original

एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम् ॥ ९ ॥

Segmented

एवम् ब्रुवाणम् शत्रुघ्नम् परिष्वज्य इदम् अब्रवीत् मा विषादम् कृथा वीर न एतत् क्षत्रिय-चेष्टितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
वीर वीर pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
चेष्टितम् चेष्टित pos=n,g=n,c=1,n=s