Original

द्वादशं च गतं वर्षं त्वां विना रघुनन्दन ।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ७ ॥

Segmented

द्वादशम् च गतम् वर्षम् त्वाम् विना रघुनन्दन न उत्सहेयम् अहम् वस्तुम् त्वया विरहितो नृप

Analysis

Word Lemma Parse
द्वादशम् द्वादश pos=a,g=n,c=1,n=s
pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
वर्षम् वर्ष pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विना विना pos=i
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
pos=i
उत्सहेयम् उत्सह् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
वस्तुम् वस् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
विरहितो विरह् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s