Original

यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।हतः स लवणः पापः पुरी सा च निवेशिता ॥ ६ ॥

Segmented

यद् आज्ञप्तम् महा-राज सर्वम् तत् कृतवान् अहम् हतः स लवणः पापः पुरी सा च निवेशिता

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
लवणः लवण pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part