Original

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ३ ॥

Segmented

स गत्वा गणितान् वासान् सप्त-अष्टौ रघुनन्दनः अयोध्याम् अगमत् तूर्णम् राघव-उत्सुक-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
गणितान् गणय् pos=va,g=m,c=2,n=p,f=part
वासान् वास pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,comp=y
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
राघव राघव pos=n,comp=y
उत्सुक उत्सुक pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s