Original

दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना ।भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा ॥ १७ ॥

Segmented

दूरम् ताभ्याम् अनुगतो लक्ष्मणेन महात्मना भरतेन च शत्रुघ्नो जगाम आशु पुरीम् तदा

Analysis

Word Lemma Parse
दूरम् दूर pos=a,g=n,c=2,n=s
ताभ्याम् तद् pos=n,g=m,c=5,n=d
अनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
pos=i
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
तदा तदा pos=i