Original

आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ १६ ॥

Segmented

आमन्त्र्य तु महात्मानम् रामम् सत्य-पराक्रमम् भरतम् लक्ष्मणम् च एव महा-रथम् उपारुहत्

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
तु तु pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
उपारुहत् उपरुह् pos=v,p=3,n=s,l=lun