Original

स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया ।उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १५ ॥

Segmented

स पञ्च-रात्रम् काकुत्स्थो राघवस्य यथा आज्ञया उष्य तत्र महा-इष्वासः गमनाय उपचक्रमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
यथा यथा pos=i
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
उष्य वस् pos=vi
तत्र तत्र pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit