Original

रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १४ ॥

Segmented

रामस्य एतत् वचः श्रुत्वा धर्म-युक्तम् मनः-अनुगम् शत्रुघ्नो दीनया वाचा बाढम् इति एव च अब्रवीत्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,comp=y
अनुगम् अनुग pos=a,g=n,c=2,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
दीनया दीन pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
बाढम् बाढम् pos=i
इति इति pos=i
एव एव pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan