Original

तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह ।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १३ ॥

Segmented

तस्मात् त्वम् वस काकुत्स्थ पञ्च-रात्रम् मया सह ऊर्ध्वम् गन्तासि मधुराम् स भृत्य-बल-वाहनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वस वस् pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
मधुराम् मधुरा pos=n,g=f,c=2,n=s
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s