Original

नावसीदन्ति राजानो विप्रवासेषु राघव ।प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव ॥ १० ॥

Segmented

न अवसीदन्ति राजानो विप्रवासेषु राघव प्रजाः च परिपाल्या हि क्षत्र-धर्मेण राघव

Analysis

Word Lemma Parse
pos=i
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
विप्रवासेषु विप्रवास pos=n,g=m,c=7,n=p
राघव राघव pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
परिपाल्या परिपालय् pos=va,g=f,c=1,n=p,f=krtya
हि हि pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s