Original

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥

Segmented

ततो द्वादशमे वर्षे शत्रुघ्नो राम-पालिताम् अयोध्याम् चकमे गन्तुम् अल्प-भृत्य-बल-अनुगः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वादशमे द्वादशम pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
गन्तुम् गम् pos=vi
अल्प अल्प pos=a,comp=y
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s