Original

तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।पादपान्सुबहून्गृह्य शत्रुघ्ने व्यसृजद्बली ॥ ९ ॥

Segmented

तद् दृष्ट्वा विफलम् कर्म राक्षसः पुनः एव तु पादपान् सु बहून् गृह्य शत्रुघ्ने व्यसृजद् बली

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विफलम् विफल pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
पादपान् पादप pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
गृह्य ग्रह् pos=vi
शत्रुघ्ने शत्रुघ्न pos=n,g=m,c=7,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s