Original

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥

Segmented

अद्य मद्-बाहु-निष्क्रान्तः शरो वज्र-निभ-आननः प्रवेक्ष्यते ते हृदयम् पद्मम् अंशुः इव अर्क-जः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
निष्क्रान्तः निष्क्रम् pos=va,g=m,c=1,n=s,f=part
शरो शर pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
प्रवेक्ष्यते प्रविश् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
पद्मम् पद्म pos=n,g=n,c=2,n=s
अंशुः अंशु pos=n,g=m,c=1,n=s
इव इव pos=i
अर्क अर्क pos=n,comp=y
जः pos=a,g=m,c=1,n=s