Original

त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ।पुरं जनपदं चापि क्षेममेतद्भविष्यति ॥ ६ ॥

Segmented

त्वयि मद्-बाण-निर्दग्धे पतिते ऽद्य निशाचर पुरम् जनपदम् च अपि क्षेमम् एतद् भविष्यति

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
निर्दग्धे निर्दह् pos=va,g=m,c=7,n=s,f=part
पतिते पत् pos=va,g=m,c=7,n=s,f=part
ऽद्य अद्य pos=i
निशाचर निशाचर pos=n,g=m,c=8,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
जनपदम् जनपद pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt