Original

ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥

Segmented

ऋषयो अपि अद्य पाप-आत्मन् मया त्वाम् निहतम् रणे पश्यन्तु विप्रा विद्वांसः त्रिदशाः इव रावणम्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
अपि अपि pos=i
अद्य अद्य pos=i
पाप पाप pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
विप्रा विप्र pos=n,g=m,c=1,n=p
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
इव इव pos=i
रावणम् रावण pos=n,g=m,c=2,n=s