Original

तच्च दिव्यं महच्छूलं हते लवणराक्षसे ।पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात् ॥ ३७ ॥

Segmented

तत् च दिव्यम् महत् शूलम् हते लवण-राक्षसे पश्यताम् सर्व-भूतानाम् रुद्रस्य वशम् अन्वगात्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
लवण लवण pos=n,comp=y
राक्षसे राक्षस pos=n,g=m,c=7,n=s
पश्यताम् दृश् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun