Original

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३६ ॥

Segmented

शत्रुघ्न-शर-निर्भिन्नः लवणः स निशाचरः पपात सहसा भूमौ वज्र-आहतः इव अचलः

Analysis

Word Lemma Parse
शत्रुघ्न शत्रुघ्न pos=n,comp=y
शर शर pos=n,comp=y
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
लवणः लवण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s