Original

गत्वा रसातलं दिव्यं शरो विबुधपूजितः ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ३५ ॥

Segmented

गत्वा रसातलम् दिव्यम् शरो विबुध-पूजितः पुनः एव आगमत् तूर्णम् इक्ष्वाकु-कुल-नन्दनम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
रसातलम् रसातल pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
शरो शर pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s