Original

आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।स मुमोच महाबाणं लवणस्य महोरसि ।उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ३४ ॥

Segmented

कर्णात् स विकृष्य अथ तद् धनुः धन्विनाम् वरः स मुमोच महा-बाणम् लवणस्य महा-उरसि उरः तस्य विदारी-आशु प्रविवेश रसातलम्

Analysis

Word Lemma Parse
कर्णात् कर्ण pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाणम् बाण pos=n,g=m,c=2,n=s
लवणस्य लवण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
उरः उरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विदारी विदारी pos=n,comp=y
आशु आशु pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
रसातलम् रसातल pos=n,g=n,c=2,n=s